Followers

Saturday, June 27, 2015

Suprabhatam

uttiṣṭa bhairavasvāmin kāśikāpurapālaka |
śrīviśvanāthabhaktānāṁ saṁpūraya manoratham || 1 ||

snānāya gāṅgasalile'tha samarcanāya viśveśvarasya bahubhaktajanā upetāḥ |
śrīkālabhairava lasanti bhavannideśaṁ uttiṣṭa darśaya daśāṁ tava suprabhātam || 2||

yāgavratādibahupuṇyavaśaṁ yathā tvaṁ pāpātmanāmapi tathā sugatipradā'si |
kāruṇyapūramayi śailasutāsapatni mātarbhagīrathasute tava suprabbbhātam || 3 ||

dugdhapravāhakamanīyataraṅgabhaṅge puṇyapravāhaparipāthitabhaktasaṅghe |
nityaṁ tapasvijanasevitapādapadme gaṅge śaraṇyaśivade tava suprabhātam || 4 ||

vārāṇasīsthitagajānana duṇṭhirāja saṁprārthiteṣṭaphaladānasamarthamūrte |
uttiṣṭa vighnavirahāya bhajāmahe tvāṁ śrīpārvatītanaya bhostava suprabhātam || 5 ||

pūjāspada prathamameva sureśu madhye saṁpūraṇe kuśala bhaktamanorathānām |
gīrvāṇabṛndaparipūjitapādapadma saṁjāyatāṁ gaṇapate tava suprabhātam || 6 ||

kātyāyani pramathanāthaśarīrabhāge bhaktāligītamukharīkṛtapādapadme |
brahmādidevagaṇavanditadivyaśaurye śrīviśvanāthadayite tava suprabhātam || 7 ||

prātaḥ prasīda vimale kamalāyatākṣi kāruṇyapūrṇahṛdaye namatāṁ śaraṇye |
nirdhūtapāpanicaye surapūjitāṅghre śrīviśvanāthadayite tava suprabhātam || 8 ||

sasyānukūlajalavarṣaṇakāryahetoḥ śākambharīti tava nāma bhuvi prasiddam |
sasyātijātamiha śuṣyati cānnapūrṇe uttiṣṭa sarvaphalade tava suprabhātam || 9 ||

sarvottamaṁ mānavajanma labdhvā hinasti jīvān bhuvi martyavargaḥ |
taddāraṇāyāśu jahīhi nidrāṁ devyannapūrṇe tava suprabhātam ||10|

śīkaṇṭha kaṇṭhadhṛtapannaga nīlakaṇṭha sotkaṇṭhabhaktanivahopahitopakaṇṭha |
uttiṣṭa sarvajanamaṅgalasādhanāya viśvaprajāprathitabhadra jahīhi nidrām || 11 ||

gaṅgādharādritanayāpriya śāntamūrte vedāntavedya sakaleśvara viśvamūrte |
kūṭasthanitya nikhilāgamagītakīrte devāsurārcita vibho tava suprabhātam || 12 ||

śrīviśvanāthakaruṇāmṛtapūrṇasindho śītāṁśukhaṇḍasamalaṁkṛtabhavyacūḍa |
bhasmāṅgarāgapariśobhitasarvadeha vārāṇasīpurapate tava suprabhātam || 13 ||

devādideva tripurāntaka divyabhāva gaṅgādhara pramathavandita sundarāṅga |
nāgendrahāra natabhaktabhayāpahāra vārāṇasīpurapate tava suprabhātam || 14 ||

vedāntaśāstraviśadīkṛtadivyamūrte pratyūṣakālamunipuṅgavagītakīrte |
tvayyarpitārjitasamastasurakṣaṇasya vārāṇasīpurapate tava suprabhātam || 15 ||

kailāsavāsamunisevitapādapadma gaṅgājalaughapariṣiktajaṭākalāpa |
vācāmagocaravibho jaṭilatrinetra vārāṇasīpurapate tava suprabhātam || 16 ||

śrīpārvatīhṛdayavallabha pañcavaktra śrīnīlakaṇṭha nṛkapālakalāpamāla |
śrīviśvanāthamṛdupaṅkajamañjupāda śrīkāśikāpurapate tava suprabhātam || 17 ||

kāśī tritāpaharaṇī śivasadmabhūtā śarmeśvarī trijagatāṁ supurīṣu hṛdyā |
vidyākalāsu navakauśaladānaśīlā śrīkāśikāpurapate tava suprabhātam || 18 ||

śrīviśvanātha tava pādayugaṁ smarāmi gaṅgāmaghāpaharaṇīṁ śiraśā namāmi |
vācaṁ tavaiva yaśasā'nagha bhūṣayāmi  vārāṇasīpurapate tava suprabhātam || 19 ||

nārīnateśvarayutaṁ nijacārurūpaṁ strīgauravaṁ jagati vardhayituṁ tanoṣi |
gaṅgāṁ hi dhārayasi mūrdhni tathaiva deva vārāṇasīpurapate tava suprabhātam || 20 ||

tvameva mātā ca pitā tvameva tvameva bandhuśca sakhā tvameva |
tvameva vidyā draviṇaṁ tvameva tvameva sarvaṁ mama devadeva || *

om maṅgalaṁ bhagavān śambho maṅgalam vṝṣabhadhvaja |
maṅgalaṁ pārvatīnātha maṅgalaṁ bhaktavatsala || *

* etat ślokadvayaṁ prācīnakavikṝtam |

https://www.youtube.com/results?q=Sri+Viswanatha+Suprabhatham

No comments:

Post a Comment

Labels